कृदन्तरूपाणि - अति + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिरचनम्
अनीयर्
अतिरचनीयः - अतिरचनीया
ण्वुल्
अतिरचकः - अतिरचिका
तुमुँन्
अतिरचयितुम्
तव्य
अतिरचयितव्यः - अतिरचयितव्या
तृच्
अतिरचयिता - अतिरचयित्री
ल्यप्
अतिरचय्य
क्तवतुँ
अतिरचितवान् - अतिरचितवती
क्त
अतिरचितः - अतिरचिता
शतृँ
अतिरचयन् - अतिरचयन्ती
शानच्
अतिरचयमानः - अतिरचयमाना
यत्
अतिरच्यः - अतिरच्या
अच्
अतिरचः - अतिरचा
युच्
अतिरचना


सनादि प्रत्ययाः

उपसर्गाः