कृदन्तरूपाणि - निस् + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरचनम्
अनीयर्
नीरचनीयः - नीरचनीया
ण्वुल्
नीरचकः - नीरचिका
तुमुँन्
नीरचयितुम्
तव्य
नीरचयितव्यः - नीरचयितव्या
तृच्
नीरचयिता - नीरचयित्री
ल्यप्
नीरचय्य
क्तवतुँ
नीरचितवान् - नीरचितवती
क्त
नीरचितः - नीरचिता
शतृँ
नीरचयन् - नीरचयन्ती
शानच्
नीरचयमानः - नीरचयमाना
यत्
नीरच्यः - नीरच्या
अच्
नीरचः - नीरचा
युच्
नीरचना


सनादि प्रत्ययाः

उपसर्गाः