कृदन्तरूपाणि - नि + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरचनम्
अनीयर्
निरचनीयः - निरचनीया
ण्वुल्
निरचकः - निरचिका
तुमुँन्
निरचयितुम्
तव्य
निरचयितव्यः - निरचयितव्या
तृच्
निरचयिता - निरचयित्री
ल्यप्
निरचय्य
क्तवतुँ
निरचितवान् - निरचितवती
क्त
निरचितः - निरचिता
शतृँ
निरचयन् - निरचयन्ती
शानच्
निरचयमानः - निरचयमाना
यत्
निरच्यः - निरच्या
अच्
निरचः - निरचा
युच्
निरचना


सनादि प्रत्ययाः

उपसर्गाः