कृदन्तरूपाणि - अभि + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरचनम्
अनीयर्
अभिरचनीयः - अभिरचनीया
ण्वुल्
अभिरचकः - अभिरचिका
तुमुँन्
अभिरचयितुम्
तव्य
अभिरचयितव्यः - अभिरचयितव्या
तृच्
अभिरचयिता - अभिरचयित्री
ल्यप्
अभिरचय्य
क्तवतुँ
अभिरचितवान् - अभिरचितवती
क्त
अभिरचितः - अभिरचिता
शतृँ
अभिरचयन् - अभिरचयन्ती
शानच्
अभिरचयमानः - अभिरचयमाना
यत्
अभिरच्यः - अभिरच्या
अच्
अभिरचः - अभिरचा
युच्
अभिरचना


सनादि प्रत्ययाः

उपसर्गाः