कृदन्तरूपाणि - आङ् + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आरचनम्
अनीयर्
आरचनीयः - आरचनीया
ण्वुल्
आरचकः - आरचिका
तुमुँन्
आरचयितुम्
तव्य
आरचयितव्यः - आरचयितव्या
तृच्
आरचयिता - आरचयित्री
ल्यप्
आरचय्य
क्तवतुँ
आरचितवान् - आरचितवती
क्त
आरचितः - आरचिता
शतृँ
आरचयन् - आरचयन्ती
शानच्
आरचयमानः - आरचयमाना
यत्
आरच्यः - आरच्या
अच्
आरचः - आरचा
युच्
आरचना


सनादि प्रत्ययाः

उपसर्गाः