कृदन्तरूपाणि - अनु + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुरचनम्
अनीयर्
अनुरचनीयः - अनुरचनीया
ण्वुल्
अनुरचकः - अनुरचिका
तुमुँन्
अनुरचयितुम्
तव्य
अनुरचयितव्यः - अनुरचयितव्या
तृच्
अनुरचयिता - अनुरचयित्री
ल्यप्
अनुरचय्य
क्तवतुँ
अनुरचितवान् - अनुरचितवती
क्त
अनुरचितः - अनुरचिता
शतृँ
अनुरचयन् - अनुरचयन्ती
शानच्
अनुरचयमानः - अनुरचयमाना
यत्
अनुरच्यः - अनुरच्या
अच्
अनुरचः - अनुरचा
युच्
अनुरचना


सनादि प्रत्ययाः

उपसर्गाः