कृदन्तरूपाणि - उत् + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्रचनम्
अनीयर्
उद्रचनीयः - उद्रचनीया
ण्वुल्
उद्रचकः - उद्रचिका
तुमुँन्
उद्रचयितुम्
तव्य
उद्रचयितव्यः - उद्रचयितव्या
तृच्
उद्रचयिता - उद्रचयित्री
ल्यप्
उद्रचय्य
क्तवतुँ
उद्रचितवान् - उद्रचितवती
क्त
उद्रचितः - उद्रचिता
शतृँ
उद्रचयन् - उद्रचयन्ती
शानच्
उद्रचयमानः - उद्रचयमाना
यत्
उद्रच्यः - उद्रच्या
अच्
उद्रचः - उद्रचा
युच्
उद्रचना


सनादि प्रत्ययाः

उपसर्गाः