कृदन्तरूपाणि - प्रति + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरचनम्
अनीयर्
प्रतिरचनीयः - प्रतिरचनीया
ण्वुल्
प्रतिरचकः - प्रतिरचिका
तुमुँन्
प्रतिरचयितुम्
तव्य
प्रतिरचयितव्यः - प्रतिरचयितव्या
तृच्
प्रतिरचयिता - प्रतिरचयित्री
ल्यप्
प्रतिरचय्य
क्तवतुँ
प्रतिरचितवान् - प्रतिरचितवती
क्त
प्रतिरचितः - प्रतिरचिता
शतृँ
प्रतिरचयन् - प्रतिरचयन्ती
शानच्
प्रतिरचयमानः - प्रतिरचयमाना
यत्
प्रतिरच्यः - प्रतिरच्या
अच्
प्रतिरचः - प्रतिरचा
युच्
प्रतिरचना


सनादि प्रत्ययाः

उपसर्गाः