कृदन्तरूपाणि - परा + रच - रच प्रतियत्ने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारचनम्
अनीयर्
परारचनीयः - परारचनीया
ण्वुल्
परारचकः - परारचिका
तुमुँन्
परारचयितुम्
तव्य
परारचयितव्यः - परारचयितव्या
तृच्
परारचयिता - परारचयित्री
ल्यप्
परारचय्य
क्तवतुँ
परारचितवान् - परारचितवती
क्त
परारचितः - परारचिता
शतृँ
परारचयन् - परारचयन्ती
शानच्
परारचयमानः - परारचयमाना
यत्
परारच्यः - परारच्या
अच्
परारचः - परारचा
युच्
परारचना


सनादि प्रत्ययाः

उपसर्गाः