तङ्ग् + णिच् - तगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
तङ्गयति
तङ्गयते
तङ्ग्यते
तङ्गयाञ्चकार / तङ्गयांचकार / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूवे / तङ्गयांबभूवे / तङ्गयामाहे
तङ्गयिता
तङ्गयिता
तङ्गिता / तङ्गयिता
तङ्गयिष्यति
तङ्गयिष्यते
तङ्गिष्यते / तङ्गयिष्यते
तङ्गयतात् / तङ्गयताद् / तङ्गयतु
तङ्गयताम्
तङ्ग्यताम्
अतङ्गयत् / अतङ्गयद्
अतङ्गयत
अतङ्ग्यत
तङ्गयेत् / तङ्गयेद्
तङ्गयेत
तङ्ग्येत
तङ्ग्यात् / तङ्ग्याद्
तङ्गयिषीष्ट
तङ्गिषीष्ट / तङ्गयिषीष्ट
अततङ्गत् / अततङ्गद्
अततङ्गत
अतङ्गि
अतङ्गयिष्यत् / अतङ्गयिष्यद्
अतङ्गयिष्यत
अतङ्गिष्यत / अतङ्गयिष्यत
प्रथम  द्विवचनम्
तङ्गयतः
तङ्गयेते
तङ्ग्येते
तङ्गयाञ्चक्रतुः / तङ्गयांचक्रतुः / तङ्गयाम्बभूवतुः / तङ्गयांबभूवतुः / तङ्गयामासतुः
तङ्गयाञ्चक्राते / तङ्गयांचक्राते / तङ्गयाम्बभूवतुः / तङ्गयांबभूवतुः / तङ्गयामासतुः
तङ्गयाञ्चक्राते / तङ्गयांचक्राते / तङ्गयाम्बभूवाते / तङ्गयांबभूवाते / तङ्गयामासाते
तङ्गयितारौ
तङ्गयितारौ
तङ्गितारौ / तङ्गयितारौ
तङ्गयिष्यतः
तङ्गयिष्येते
तङ्गिष्येते / तङ्गयिष्येते
तङ्गयताम्
तङ्गयेताम्
तङ्ग्येताम्
अतङ्गयताम्
अतङ्गयेताम्
अतङ्ग्येताम्
तङ्गयेताम्
तङ्गयेयाताम्
तङ्ग्येयाताम्
तङ्ग्यास्ताम्
तङ्गयिषीयास्ताम्
तङ्गिषीयास्ताम् / तङ्गयिषीयास्ताम्
अततङ्गताम्
अततङ्गेताम्
अतङ्गिषाताम् / अतङ्गयिषाताम्
अतङ्गयिष्यताम्
अतङ्गयिष्येताम्
अतङ्गिष्येताम् / अतङ्गयिष्येताम्
प्रथम  बहुवचनम्
तङ्गयन्ति
तङ्गयन्ते
तङ्ग्यन्ते
तङ्गयाञ्चक्रुः / तङ्गयांचक्रुः / तङ्गयाम्बभूवुः / तङ्गयांबभूवुः / तङ्गयामासुः
तङ्गयाञ्चक्रिरे / तङ्गयांचक्रिरे / तङ्गयाम्बभूवुः / तङ्गयांबभूवुः / तङ्गयामासुः
तङ्गयाञ्चक्रिरे / तङ्गयांचक्रिरे / तङ्गयाम्बभूविरे / तङ्गयांबभूविरे / तङ्गयामासिरे
तङ्गयितारः
तङ्गयितारः
तङ्गितारः / तङ्गयितारः
तङ्गयिष्यन्ति
तङ्गयिष्यन्ते
तङ्गिष्यन्ते / तङ्गयिष्यन्ते
तङ्गयन्तु
तङ्गयन्ताम्
तङ्ग्यन्ताम्
अतङ्गयन्
अतङ्गयन्त
अतङ्ग्यन्त
तङ्गयेयुः
तङ्गयेरन्
तङ्ग्येरन्
तङ्ग्यासुः
तङ्गयिषीरन्
तङ्गिषीरन् / तङ्गयिषीरन्
अततङ्गन्
अततङ्गन्त
अतङ्गिषत / अतङ्गयिषत
अतङ्गयिष्यन्
अतङ्गयिष्यन्त
अतङ्गिष्यन्त / अतङ्गयिष्यन्त
मध्यम  एकवचनम्
तङ्गयसि
तङ्गयसे
तङ्ग्यसे
तङ्गयाञ्चकर्थ / तङ्गयांचकर्थ / तङ्गयाम्बभूविथ / तङ्गयांबभूविथ / तङ्गयामासिथ
तङ्गयाञ्चकृषे / तङ्गयांचकृषे / तङ्गयाम्बभूविथ / तङ्गयांबभूविथ / तङ्गयामासिथ
तङ्गयाञ्चकृषे / तङ्गयांचकृषे / तङ्गयाम्बभूविषे / तङ्गयांबभूविषे / तङ्गयामासिषे
तङ्गयितासि
तङ्गयितासे
तङ्गितासे / तङ्गयितासे
तङ्गयिष्यसि
तङ्गयिष्यसे
तङ्गिष्यसे / तङ्गयिष्यसे
तङ्गयतात् / तङ्गयताद् / तङ्गय
तङ्गयस्व
तङ्ग्यस्व
अतङ्गयः
अतङ्गयथाः
अतङ्ग्यथाः
तङ्गयेः
तङ्गयेथाः
तङ्ग्येथाः
तङ्ग्याः
तङ्गयिषीष्ठाः
तङ्गिषीष्ठाः / तङ्गयिषीष्ठाः
अततङ्गः
अततङ्गथाः
अतङ्गिष्ठाः / अतङ्गयिष्ठाः
अतङ्गयिष्यः
अतङ्गयिष्यथाः
अतङ्गिष्यथाः / अतङ्गयिष्यथाः
मध्यम  द्विवचनम्
तङ्गयथः
तङ्गयेथे
तङ्ग्येथे
तङ्गयाञ्चक्रथुः / तङ्गयांचक्रथुः / तङ्गयाम्बभूवथुः / तङ्गयांबभूवथुः / तङ्गयामासथुः
तङ्गयाञ्चक्राथे / तङ्गयांचक्राथे / तङ्गयाम्बभूवथुः / तङ्गयांबभूवथुः / तङ्गयामासथुः
तङ्गयाञ्चक्राथे / तङ्गयांचक्राथे / तङ्गयाम्बभूवाथे / तङ्गयांबभूवाथे / तङ्गयामासाथे
तङ्गयितास्थः
तङ्गयितासाथे
तङ्गितासाथे / तङ्गयितासाथे
तङ्गयिष्यथः
तङ्गयिष्येथे
तङ्गिष्येथे / तङ्गयिष्येथे
तङ्गयतम्
तङ्गयेथाम्
तङ्ग्येथाम्
अतङ्गयतम्
अतङ्गयेथाम्
अतङ्ग्येथाम्
तङ्गयेतम्
तङ्गयेयाथाम्
तङ्ग्येयाथाम्
तङ्ग्यास्तम्
तङ्गयिषीयास्थाम्
तङ्गिषीयास्थाम् / तङ्गयिषीयास्थाम्
अततङ्गतम्
अततङ्गेथाम्
अतङ्गिषाथाम् / अतङ्गयिषाथाम्
अतङ्गयिष्यतम्
अतङ्गयिष्येथाम्
अतङ्गिष्येथाम् / अतङ्गयिष्येथाम्
मध्यम  बहुवचनम्
तङ्गयथ
तङ्गयध्वे
तङ्ग्यध्वे
तङ्गयाञ्चक्र / तङ्गयांचक्र / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चकृढ्वे / तङ्गयांचकृढ्वे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चकृढ्वे / तङ्गयांचकृढ्वे / तङ्गयाम्बभूविध्वे / तङ्गयांबभूविध्वे / तङ्गयाम्बभूविढ्वे / तङ्गयांबभूविढ्वे / तङ्गयामासिध्वे
तङ्गयितास्थ
तङ्गयिताध्वे
तङ्गिताध्वे / तङ्गयिताध्वे
तङ्गयिष्यथ
तङ्गयिष्यध्वे
तङ्गिष्यध्वे / तङ्गयिष्यध्वे
तङ्गयत
तङ्गयध्वम्
तङ्ग्यध्वम्
अतङ्गयत
अतङ्गयध्वम्
अतङ्ग्यध्वम्
तङ्गयेत
तङ्गयेध्वम्
तङ्ग्येध्वम्
तङ्ग्यास्त
तङ्गयिषीढ्वम् / तङ्गयिषीध्वम्
तङ्गिषीध्वम् / तङ्गयिषीढ्वम् / तङ्गयिषीध्वम्
अततङ्गत
अततङ्गध्वम्
अतङ्गिढ्वम् / अतङ्गयिढ्वम् / अतङ्गयिध्वम्
अतङ्गयिष्यत
अतङ्गयिष्यध्वम्
अतङ्गिष्यध्वम् / अतङ्गयिष्यध्वम्
उत्तम  एकवचनम्
तङ्गयामि
तङ्गये
तङ्ग्ये
तङ्गयाञ्चकर / तङ्गयांचकर / तङ्गयाञ्चकार / तङ्गयांचकार / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूवे / तङ्गयांबभूवे / तङ्गयामाहे
तङ्गयितास्मि
तङ्गयिताहे
तङ्गिताहे / तङ्गयिताहे
तङ्गयिष्यामि
तङ्गयिष्ये
तङ्गिष्ये / तङ्गयिष्ये
तङ्गयानि
तङ्गयै
तङ्ग्यै
अतङ्गयम्
अतङ्गये
अतङ्ग्ये
तङ्गयेयम्
तङ्गयेय
तङ्ग्येय
तङ्ग्यासम्
तङ्गयिषीय
तङ्गिषीय / तङ्गयिषीय
अततङ्गम्
अततङ्गे
अतङ्गिषि / अतङ्गयिषि
अतङ्गयिष्यम्
अतङ्गयिष्ये
अतङ्गिष्ये / अतङ्गयिष्ये
उत्तम  द्विवचनम्
तङ्गयावः
तङ्गयावहे
तङ्ग्यावहे
तङ्गयाञ्चकृव / तङ्गयांचकृव / तङ्गयाम्बभूविव / तङ्गयांबभूविव / तङ्गयामासिव
तङ्गयाञ्चकृवहे / तङ्गयांचकृवहे / तङ्गयाम्बभूविव / तङ्गयांबभूविव / तङ्गयामासिव
तङ्गयाञ्चकृवहे / तङ्गयांचकृवहे / तङ्गयाम्बभूविवहे / तङ्गयांबभूविवहे / तङ्गयामासिवहे
तङ्गयितास्वः
तङ्गयितास्वहे
तङ्गितास्वहे / तङ्गयितास्वहे
तङ्गयिष्यावः
तङ्गयिष्यावहे
तङ्गिष्यावहे / तङ्गयिष्यावहे
तङ्गयाव
तङ्गयावहै
तङ्ग्यावहै
अतङ्गयाव
अतङ्गयावहि
अतङ्ग्यावहि
तङ्गयेव
तङ्गयेवहि
तङ्ग्येवहि
तङ्ग्यास्व
तङ्गयिषीवहि
तङ्गिषीवहि / तङ्गयिषीवहि
अततङ्गाव
अततङ्गावहि
अतङ्गिष्वहि / अतङ्गयिष्वहि
अतङ्गयिष्याव
अतङ्गयिष्यावहि
अतङ्गिष्यावहि / अतङ्गयिष्यावहि
उत्तम  बहुवचनम्
तङ्गयामः
तङ्गयामहे
तङ्ग्यामहे
तङ्गयाञ्चकृम / तङ्गयांचकृम / तङ्गयाम्बभूविम / तङ्गयांबभूविम / तङ्गयामासिम
तङ्गयाञ्चकृमहे / तङ्गयांचकृमहे / तङ्गयाम्बभूविम / तङ्गयांबभूविम / तङ्गयामासिम
तङ्गयाञ्चकृमहे / तङ्गयांचकृमहे / तङ्गयाम्बभूविमहे / तङ्गयांबभूविमहे / तङ्गयामासिमहे
तङ्गयितास्मः
तङ्गयितास्महे
तङ्गितास्महे / तङ्गयितास्महे
तङ्गयिष्यामः
तङ्गयिष्यामहे
तङ्गिष्यामहे / तङ्गयिष्यामहे
तङ्गयाम
तङ्गयामहै
तङ्ग्यामहै
अतङ्गयाम
अतङ्गयामहि
अतङ्ग्यामहि
तङ्गयेम
तङ्गयेमहि
तङ्ग्येमहि
तङ्ग्यास्म
तङ्गयिषीमहि
तङ्गिषीमहि / तङ्गयिषीमहि
अततङ्गाम
अततङ्गामहि
अतङ्गिष्महि / अतङ्गयिष्महि
अतङ्गयिष्याम
अतङ्गयिष्यामहि
अतङ्गिष्यामहि / अतङ्गयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
तङ्गयाञ्चकार / तङ्गयांचकार / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूवे / तङ्गयांबभूवे / तङ्गयामाहे
तङ्गिष्यते / तङ्गयिष्यते
तङ्गयतात् / तङ्गयताद् / तङ्गयतु
अतङ्गयत् / अतङ्गयद्
तङ्गिषीष्ट / तङ्गयिषीष्ट
अततङ्गत् / अततङ्गद्
अतङ्गयिष्यत् / अतङ्गयिष्यद्
अतङ्गिष्यत / अतङ्गयिष्यत
प्रथमा  द्विवचनम्
तङ्गयाञ्चक्रतुः / तङ्गयांचक्रतुः / तङ्गयाम्बभूवतुः / तङ्गयांबभूवतुः / तङ्गयामासतुः
तङ्गयाञ्चक्राते / तङ्गयांचक्राते / तङ्गयाम्बभूवतुः / तङ्गयांबभूवतुः / तङ्गयामासतुः
तङ्गयाञ्चक्राते / तङ्गयांचक्राते / तङ्गयाम्बभूवाते / तङ्गयांबभूवाते / तङ्गयामासाते
तङ्गितारौ / तङ्गयितारौ
तङ्गिष्येते / तङ्गयिष्येते
तङ्गिषीयास्ताम् / तङ्गयिषीयास्ताम्
अतङ्गिषाताम् / अतङ्गयिषाताम्
अतङ्गिष्येताम् / अतङ्गयिष्येताम्
प्रथमा  बहुवचनम्
तङ्गयाञ्चक्रुः / तङ्गयांचक्रुः / तङ्गयाम्बभूवुः / तङ्गयांबभूवुः / तङ्गयामासुः
तङ्गयाञ्चक्रिरे / तङ्गयांचक्रिरे / तङ्गयाम्बभूवुः / तङ्गयांबभूवुः / तङ्गयामासुः
तङ्गयाञ्चक्रिरे / तङ्गयांचक्रिरे / तङ्गयाम्बभूविरे / तङ्गयांबभूविरे / तङ्गयामासिरे
तङ्गितारः / तङ्गयितारः
तङ्गिष्यन्ते / तङ्गयिष्यन्ते
तङ्गिषीरन् / तङ्गयिषीरन्
अतङ्गिषत / अतङ्गयिषत
अतङ्गिष्यन्त / अतङ्गयिष्यन्त
मध्यम पुरुषः  एकवचनम्
तङ्गयाञ्चकर्थ / तङ्गयांचकर्थ / तङ्गयाम्बभूविथ / तङ्गयांबभूविथ / तङ्गयामासिथ
तङ्गयाञ्चकृषे / तङ्गयांचकृषे / तङ्गयाम्बभूविथ / तङ्गयांबभूविथ / तङ्गयामासिथ
तङ्गयाञ्चकृषे / तङ्गयांचकृषे / तङ्गयाम्बभूविषे / तङ्गयांबभूविषे / तङ्गयामासिषे
तङ्गितासे / तङ्गयितासे
तङ्गिष्यसे / तङ्गयिष्यसे
तङ्गयतात् / तङ्गयताद् / तङ्गय
तङ्गिषीष्ठाः / तङ्गयिषीष्ठाः
अतङ्गिष्ठाः / अतङ्गयिष्ठाः
अतङ्गिष्यथाः / अतङ्गयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
तङ्गयाञ्चक्रथुः / तङ्गयांचक्रथुः / तङ्गयाम्बभूवथुः / तङ्गयांबभूवथुः / तङ्गयामासथुः
तङ्गयाञ्चक्राथे / तङ्गयांचक्राथे / तङ्गयाम्बभूवथुः / तङ्गयांबभूवथुः / तङ्गयामासथुः
तङ्गयाञ्चक्राथे / तङ्गयांचक्राथे / तङ्गयाम्बभूवाथे / तङ्गयांबभूवाथे / तङ्गयामासाथे
तङ्गितासाथे / तङ्गयितासाथे
तङ्गिष्येथे / तङ्गयिष्येथे
तङ्गिषीयास्थाम् / तङ्गयिषीयास्थाम्
अतङ्गिषाथाम् / अतङ्गयिषाथाम्
अतङ्गिष्येथाम् / अतङ्गयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
तङ्गयाञ्चक्र / तङ्गयांचक्र / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चकृढ्वे / तङ्गयांचकृढ्वे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चकृढ्वे / तङ्गयांचकृढ्वे / तङ्गयाम्बभूविध्वे / तङ्गयांबभूविध्वे / तङ्गयाम्बभूविढ्वे / तङ्गयांबभूविढ्वे / तङ्गयामासिध्वे
तङ्गिताध्वे / तङ्गयिताध्वे
तङ्गिष्यध्वे / तङ्गयिष्यध्वे
तङ्गयिषीढ्वम् / तङ्गयिषीध्वम्
तङ्गिषीध्वम् / तङ्गयिषीढ्वम् / तङ्गयिषीध्वम्
अतङ्गिढ्वम् / अतङ्गयिढ्वम् / अतङ्गयिध्वम्
अतङ्गिष्यध्वम् / अतङ्गयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
तङ्गयाञ्चकर / तङ्गयांचकर / तङ्गयाञ्चकार / तङ्गयांचकार / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूवे / तङ्गयांबभूवे / तङ्गयामाहे
तङ्गिताहे / तङ्गयिताहे
तङ्गिष्ये / तङ्गयिष्ये
अतङ्गिषि / अतङ्गयिषि
अतङ्गिष्ये / अतङ्गयिष्ये
उत्तम पुरुषः  द्विवचनम्
तङ्गयाञ्चकृव / तङ्गयांचकृव / तङ्गयाम्बभूविव / तङ्गयांबभूविव / तङ्गयामासिव
तङ्गयाञ्चकृवहे / तङ्गयांचकृवहे / तङ्गयाम्बभूविव / तङ्गयांबभूविव / तङ्गयामासिव
तङ्गयाञ्चकृवहे / तङ्गयांचकृवहे / तङ्गयाम्बभूविवहे / तङ्गयांबभूविवहे / तङ्गयामासिवहे
तङ्गितास्वहे / तङ्गयितास्वहे
तङ्गिष्यावहे / तङ्गयिष्यावहे
तङ्गिषीवहि / तङ्गयिषीवहि
अतङ्गिष्वहि / अतङ्गयिष्वहि
अतङ्गिष्यावहि / अतङ्गयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
तङ्गयाञ्चकृम / तङ्गयांचकृम / तङ्गयाम्बभूविम / तङ्गयांबभूविम / तङ्गयामासिम
तङ्गयाञ्चकृमहे / तङ्गयांचकृमहे / तङ्गयाम्बभूविम / तङ्गयांबभूविम / तङ्गयामासिम
तङ्गयाञ्चकृमहे / तङ्गयांचकृमहे / तङ्गयाम्बभूविमहे / तङ्गयांबभूविमहे / तङ्गयामासिमहे
तङ्गितास्महे / तङ्गयितास्महे
तङ्गिष्यामहे / तङ्गयिष्यामहे
तङ्गिषीमहि / तङ्गयिषीमहि
अतङ्गिष्महि / अतङ्गयिष्महि
अतङ्गिष्यामहि / अतङ्गयिष्यामहि