तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गयति
तङ्गयतः
तङ्गयन्ति
मध्यम
तङ्गयसि
तङ्गयथः
तङ्गयथ
उत्तम
तङ्गयामि
तङ्गयावः
तङ्गयामः