तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूवे / तङ्गयांबभूवे / तङ्गयामाहे
तङ्गयाञ्चक्राते / तङ्गयांचक्राते / तङ्गयाम्बभूवाते / तङ्गयांबभूवाते / तङ्गयामासाते
तङ्गयाञ्चक्रिरे / तङ्गयांचक्रिरे / तङ्गयाम्बभूविरे / तङ्गयांबभूविरे / तङ्गयामासिरे
मध्यम
तङ्गयाञ्चकृषे / तङ्गयांचकृषे / तङ्गयाम्बभूविषे / तङ्गयांबभूविषे / तङ्गयामासिषे
तङ्गयाञ्चक्राथे / तङ्गयांचक्राथे / तङ्गयाम्बभूवाथे / तङ्गयांबभूवाथे / तङ्गयामासाथे
तङ्गयाञ्चकृढ्वे / तङ्गयांचकृढ्वे / तङ्गयाम्बभूविध्वे / तङ्गयांबभूविध्वे / तङ्गयाम्बभूविढ्वे / तङ्गयांबभूविढ्वे / तङ्गयामासिध्वे
उत्तम
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूवे / तङ्गयांबभूवे / तङ्गयामाहे
तङ्गयाञ्चकृवहे / तङ्गयांचकृवहे / तङ्गयाम्बभूविवहे / तङ्गयांबभूविवहे / तङ्गयामासिवहे
तङ्गयाञ्चकृमहे / तङ्गयांचकृमहे / तङ्गयाम्बभूविमहे / तङ्गयांबभूविमहे / तङ्गयामासिमहे