तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गयिता
तङ्गयितारौ
तङ्गयितारः
मध्यम
तङ्गयितासि
तङ्गयितास्थः
तङ्गयितास्थ
उत्तम
तङ्गयितास्मि
तङ्गयितास्वः
तङ्गयितास्मः