तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गिता / तङ्गयिता
तङ्गितारौ / तङ्गयितारौ
तङ्गितारः / तङ्गयितारः
मध्यम
तङ्गितासे / तङ्गयितासे
तङ्गितासाथे / तङ्गयितासाथे
तङ्गिताध्वे / तङ्गयिताध्वे
उत्तम
तङ्गिताहे / तङ्गयिताहे
तङ्गितास्वहे / तङ्गयितास्वहे
तङ्गितास्महे / तङ्गयितास्महे