तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतङ्गयत् / अतङ्गयद्
अतङ्गयताम्
अतङ्गयन्
मध्यम
अतङ्गयः
अतङ्गयतम्
अतङ्गयत
उत्तम
अतङ्गयम्
अतङ्गयाव
अतङ्गयाम