तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतङ्गिष्यत / अतङ्गयिष्यत
अतङ्गिष्येताम् / अतङ्गयिष्येताम्
अतङ्गिष्यन्त / अतङ्गयिष्यन्त
मध्यम
अतङ्गिष्यथाः / अतङ्गयिष्यथाः
अतङ्गिष्येथाम् / अतङ्गयिष्येथाम्
अतङ्गिष्यध्वम् / अतङ्गयिष्यध्वम्
उत्तम
अतङ्गिष्ये / अतङ्गयिष्ये
अतङ्गिष्यावहि / अतङ्गयिष्यावहि
अतङ्गिष्यामहि / अतङ्गयिष्यामहि