तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्राते / तङ्गयांचक्राते / तङ्गयाम्बभूवतुः / तङ्गयांबभूवतुः / तङ्गयामासतुः
तङ्गयाञ्चक्रिरे / तङ्गयांचक्रिरे / तङ्गयाम्बभूवुः / तङ्गयांबभूवुः / तङ्गयामासुः
मध्यम
तङ्गयाञ्चकृषे / तङ्गयांचकृषे / तङ्गयाम्बभूविथ / तङ्गयांबभूविथ / तङ्गयामासिथ
तङ्गयाञ्चक्राथे / तङ्गयांचक्राथे / तङ्गयाम्बभूवथुः / तङ्गयांबभूवथुः / तङ्गयामासथुः
तङ्गयाञ्चकृढ्वे / तङ्गयांचकृढ्वे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
उत्तम
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चकृवहे / तङ्गयांचकृवहे / तङ्गयाम्बभूविव / तङ्गयांबभूविव / तङ्गयामासिव
तङ्गयाञ्चकृमहे / तङ्गयांचकृमहे / तङ्गयाम्बभूविम / तङ्गयांबभूविम / तङ्गयामासिम