तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गयते
तङ्गयेते
तङ्गयन्ते
मध्यम
तङ्गयसे
तङ्गयेथे
तङ्गयध्वे
उत्तम
तङ्गये
तङ्गयावहे
तङ्गयामहे