तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गयिष्यति
तङ्गयिष्यतः
तङ्गयिष्यन्ति
मध्यम
तङ्गयिष्यसि
तङ्गयिष्यथः
तङ्गयिष्यथ
उत्तम
तङ्गयिष्यामि
तङ्गयिष्यावः
तङ्गयिष्यामः