तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतङ्गयत
अतङ्गयेताम्
अतङ्गयन्त
मध्यम
अतङ्गयथाः
अतङ्गयेथाम्
अतङ्गयध्वम्
उत्तम
अतङ्गये
अतङ्गयावहि
अतङ्गयामहि