तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गयेत् / तङ्गयेद्
तङ्गयेताम्
तङ्गयेयुः
मध्यम
तङ्गयेः
तङ्गयेतम्
तङ्गयेत
उत्तम
तङ्गयेयम्
तङ्गयेव
तङ्गयेम