तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गयिषीष्ट
तङ्गयिषीयास्ताम्
तङ्गयिषीरन्
मध्यम
तङ्गयिषीष्ठाः
तङ्गयिषीयास्थाम्
तङ्गयिषीढ्वम् / तङ्गयिषीध्वम्
उत्तम
तङ्गयिषीय
तङ्गयिषीवहि
तङ्गयिषीमहि