तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतङ्गि
अतङ्गिषाताम् / अतङ्गयिषाताम्
अतङ्गिषत / अतङ्गयिषत
मध्यम
अतङ्गिष्ठाः / अतङ्गयिष्ठाः
अतङ्गिषाथाम् / अतङ्गयिषाथाम्
अतङ्गिढ्वम् / अतङ्गयिढ्वम् / अतङ्गयिध्वम्
उत्तम
अतङ्गिषि / अतङ्गयिषि
अतङ्गिष्वहि / अतङ्गयिष्वहि
अतङ्गिष्महि / अतङ्गयिष्महि