तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अततङ्गत
अततङ्गेताम्
अततङ्गन्त
मध्यम
अततङ्गथाः
अततङ्गेथाम्
अततङ्गध्वम्
उत्तम
अततङ्गे
अततङ्गावहि
अततङ्गामहि