तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गयाञ्चकार / तङ्गयांचकार / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्रतुः / तङ्गयांचक्रतुः / तङ्गयाम्बभूवतुः / तङ्गयांबभूवतुः / तङ्गयामासतुः
तङ्गयाञ्चक्रुः / तङ्गयांचक्रुः / तङ्गयाम्बभूवुः / तङ्गयांबभूवुः / तङ्गयामासुः
मध्यम
तङ्गयाञ्चकर्थ / तङ्गयांचकर्थ / तङ्गयाम्बभूविथ / तङ्गयांबभूविथ / तङ्गयामासिथ
तङ्गयाञ्चक्रथुः / तङ्गयांचक्रथुः / तङ्गयाम्बभूवथुः / तङ्गयांबभूवथुः / तङ्गयामासथुः
तङ्गयाञ्चक्र / तङ्गयांचक्र / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
उत्तम
तङ्गयाञ्चकर / तङ्गयांचकर / तङ्गयाञ्चकार / तङ्गयांचकार / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चकृव / तङ्गयांचकृव / तङ्गयाम्बभूविव / तङ्गयांबभूविव / तङ्गयामासिव
तङ्गयाञ्चकृम / तङ्गयांचकृम / तङ्गयाम्बभूविम / तङ्गयांबभूविम / तङ्गयामासिम