तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गयिष्यते
तङ्गयिष्येते
तङ्गयिष्यन्ते
मध्यम
तङ्गयिष्यसे
तङ्गयिष्येथे
तङ्गयिष्यध्वे
उत्तम
तङ्गयिष्ये
तङ्गयिष्यावहे
तङ्गयिष्यामहे