तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अततङ्गत् / अततङ्गद्
अततङ्गताम्
अततङ्गन्
मध्यम
अततङ्गः
अततङ्गतम्
अततङ्गत
उत्तम
अततङ्गम्
अततङ्गाव
अततङ्गाम