तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गयतात् / तङ्गयताद् / तङ्गयतु
तङ्गयताम्
तङ्गयन्तु
मध्यम
तङ्गयतात् / तङ्गयताद् / तङ्गय
तङ्गयतम्
तङ्गयत
उत्तम
तङ्गयानि
तङ्गयाव
तङ्गयाम