तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गयेत
तङ्गयेयाताम्
तङ्गयेरन्
मध्यम
तङ्गयेथाः
तङ्गयेयाथाम्
तङ्गयेध्वम्
उत्तम
तङ्गयेय
तङ्गयेवहि
तङ्गयेमहि