कृदन्तरूपाणि - ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ह्लादनम्
अनीयर्
ह्लादनीयः - ह्लादनीया
ण्वुल्
ह्लादकः - ह्लादिका
तुमुँन्
ह्लादितुम्
तव्य
ह्लादितव्यः - ह्लादितव्या
तृच्
ह्लादिता - ह्लादित्री
क्त्वा
ह्लादित्वा
क्तवतुँ
ह्लन्नवान् - ह्लन्नवती
क्त
ह्लन्नः - ह्लन्ना
शानच्
ह्लादमानः - ह्लादमाना
ण्यत्
ह्लाद्यः - ह्लाद्या
अच्
ह्लादः - ह्लादा
घञ्
ह्लादः
क्तिन्
ह्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः