कृदन्तरूपाणि - प्रति + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिह्लादनम्
अनीयर्
प्रतिह्लादनीयः - प्रतिह्लादनीया
ण्वुल्
प्रतिह्लादकः - प्रतिह्लादिका
तुमुँन्
प्रतिह्लादितुम्
तव्य
प्रतिह्लादितव्यः - प्रतिह्लादितव्या
तृच्
प्रतिह्लादिता - प्रतिह्लादित्री
ल्यप्
प्रतिह्लाद्य
क्तवतुँ
प्रतिह्लन्नवान् - प्रतिह्लन्नवती
क्त
प्रतिह्लन्नः - प्रतिह्लन्ना
शानच्
प्रतिह्लादमानः - प्रतिह्लादमाना
ण्यत्
प्रतिह्लाद्यः - प्रतिह्लाद्या
अच्
प्रतिह्लादः - प्रतिह्लादा
घञ्
प्रतिह्लादः
क्तिन्
प्रतिह्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः