कृदन्तरूपाणि - दुस् + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ह्लादनम्
अनीयर्
दुर्ह्लादनीयः - दुर्ह्लादनीया
ण्वुल्
दुर्ह्लादकः - दुर्ह्लादिका
तुमुँन्
दुर्ह्लादितुम्
तव्य
दुर्ह्लादितव्यः - दुर्ह्लादितव्या
तृच्
दुर्ह्लादिता - दुर्ह्लादित्री
ल्यप्
दुर्ह्लाद्य
क्तवतुँ
दुर्ह्लन्नवान् - दुर्ह्लन्नवती
क्त
दुर्ह्लन्नः - दुर्ह्लन्ना
शानच्
दुर्ह्लादमानः - दुर्ह्लादमाना
ण्यत्
दुर्ह्लाद्यः - दुर्ह्लाद्या
अच्
दुर्ह्लादः - दुर्ह्लादा
घञ्
दुर्ह्लादः
क्तिन्
दुर्ह्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः