कृदन्तरूपाणि - अधि + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिह्लादनम्
अनीयर्
अधिह्लादनीयः - अधिह्लादनीया
ण्वुल्
अधिह्लादकः - अधिह्लादिका
तुमुँन्
अधिह्लादितुम्
तव्य
अधिह्लादितव्यः - अधिह्लादितव्या
तृच्
अधिह्लादिता - अधिह्लादित्री
ल्यप्
अधिह्लाद्य
क्तवतुँ
अधिह्लन्नवान् - अधिह्लन्नवती
क्त
अधिह्लन्नः - अधिह्लन्ना
शानच्
अधिह्लादमानः - अधिह्लादमाना
ण्यत्
अधिह्लाद्यः - अधिह्लाद्या
अच्
अधिह्लादः - अधिह्लादा
घञ्
अधिह्लादः
क्तिन्
अधिह्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः