कृदन्तरूपाणि - वि + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विह्लादनम्
अनीयर्
विह्लादनीयः - विह्लादनीया
ण्वुल्
विह्लादकः - विह्लादिका
तुमुँन्
विह्लादितुम्
तव्य
विह्लादितव्यः - विह्लादितव्या
तृच्
विह्लादिता - विह्लादित्री
ल्यप्
विह्लाद्य
क्तवतुँ
विह्लन्नवान् - विह्लन्नवती
क्त
विह्लन्नः - विह्लन्ना
शानच्
विह्लादमानः - विह्लादमाना
ण्यत्
विह्लाद्यः - विह्लाद्या
अच्
विह्लादः - विह्लादा
घञ्
विह्लादः
क्तिन्
विह्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः