कृदन्तरूपाणि - प्र + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रह्लादनम्
अनीयर्
प्रह्लादनीयः - प्रह्लादनीया
ण्वुल्
प्रह्लादकः - प्रह्लादिका
तुमुँन्
प्रह्लादितुम्
तव्य
प्रह्लादितव्यः - प्रह्लादितव्या
तृच्
प्रह्लादिता - प्रह्लादित्री
ल्यप्
प्रह्लाद्य
क्तवतुँ
प्रह्लन्नवान् - प्रह्लन्नवती
क्त
प्रह्लन्नः - प्रह्लन्ना
शानच्
प्रह्लादमानः - प्रह्लादमाना
ण्यत्
प्रह्लाद्यः - प्रह्लाद्या
अच्
प्रह्लादः - प्रह्लादा
घञ्
प्रह्लादः
क्तिन्
प्रह्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः