कृदन्तरूपाणि - नि + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निह्लादनम्
अनीयर्
निह्लादनीयः - निह्लादनीया
ण्वुल्
निह्लादकः - निह्लादिका
तुमुँन्
निह्लादितुम्
तव्य
निह्लादितव्यः - निह्लादितव्या
तृच्
निह्लादिता - निह्लादित्री
ल्यप्
निह्लाद्य
क्तवतुँ
निह्लन्नवान् - निह्लन्नवती
क्त
निह्लन्नः - निह्लन्ना
शानच्
निह्लादमानः - निह्लादमाना
ण्यत्
निह्लाद्यः - निह्लाद्या
अच्
निह्लादः - निह्लादा
घञ्
निह्लादः
क्तिन्
निह्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः