कृदन्तरूपाणि - अव + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवह्लादनम्
अनीयर्
अवह्लादनीयः - अवह्लादनीया
ण्वुल्
अवह्लादकः - अवह्लादिका
तुमुँन्
अवह्लादितुम्
तव्य
अवह्लादितव्यः - अवह्लादितव्या
तृच्
अवह्लादिता - अवह्लादित्री
ल्यप्
अवह्लाद्य
क्तवतुँ
अवह्लन्नवान् - अवह्लन्नवती
क्त
अवह्लन्नः - अवह्लन्ना
शानच्
अवह्लादमानः - अवह्लादमाना
ण्यत्
अवह्लाद्यः - अवह्लाद्या
अच्
अवह्लादः - अवह्लादा
घञ्
अवह्लादः
क्तिन्
अवह्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः