कृदन्तरूपाणि - उप + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपह्लादनम्
अनीयर्
उपह्लादनीयः - उपह्लादनीया
ण्वुल्
उपह्लादकः - उपह्लादिका
तुमुँन्
उपह्लादितुम्
तव्य
उपह्लादितव्यः - उपह्लादितव्या
तृच्
उपह्लादिता - उपह्लादित्री
ल्यप्
उपह्लाद्य
क्तवतुँ
उपह्लन्नवान् - उपह्लन्नवती
क्त
उपह्लन्नः - उपह्लन्ना
शानच्
उपह्लादमानः - उपह्लादमाना
ण्यत्
उपह्लाद्यः - उपह्लाद्या
अच्
उपह्लादः - उपह्लादा
घञ्
उपह्लादः
क्तिन्
उपह्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः