कृदन्तरूपाणि - परि + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिह्लादनम्
अनीयर्
परिह्लादनीयः - परिह्लादनीया
ण्वुल्
परिह्लादकः - परिह्लादिका
तुमुँन्
परिह्लादितुम्
तव्य
परिह्लादितव्यः - परिह्लादितव्या
तृच्
परिह्लादिता - परिह्लादित्री
ल्यप्
परिह्लाद्य
क्तवतुँ
परिह्लन्नवान् - परिह्लन्नवती
क्त
परिह्लन्नः - परिह्लन्ना
शानच्
परिह्लादमानः - परिह्लादमाना
ण्यत्
परिह्लाद्यः - परिह्लाद्या
अच्
परिह्लादः - परिह्लादा
घञ्
परिह्लादः
क्तिन्
परिह्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः