कृदन्तरूपाणि - निस् + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्ह्लादनम्
अनीयर्
निर्ह्लादनीयः - निर्ह्लादनीया
ण्वुल्
निर्ह्लादकः - निर्ह्लादिका
तुमुँन्
निर्ह्लादितुम्
तव्य
निर्ह्लादितव्यः - निर्ह्लादितव्या
तृच्
निर्ह्लादिता - निर्ह्लादित्री
ल्यप्
निर्ह्लाद्य
क्तवतुँ
निर्ह्लन्नवान् - निर्ह्लन्नवती
क्त
निर्ह्लन्नः - निर्ह्लन्ना
शानच्
निर्ह्लादमानः - निर्ह्लादमाना
ण्यत्
निर्ह्लाद्यः - निर्ह्लाद्या
अच्
निर्ह्लादः - निर्ह्लादा
घञ्
निर्ह्लादः
क्तिन्
निर्ह्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः