कृदन्तरूपाणि - अभि + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिह्लादनम्
अनीयर्
अभिह्लादनीयः - अभिह्लादनीया
ण्वुल्
अभिह्लादकः - अभिह्लादिका
तुमुँन्
अभिह्लादितुम्
तव्य
अभिह्लादितव्यः - अभिह्लादितव्या
तृच्
अभिह्लादिता - अभिह्लादित्री
ल्यप्
अभिह्लाद्य
क्तवतुँ
अभिह्लन्नवान् - अभिह्लन्नवती
क्त
अभिह्लन्नः - अभिह्लन्ना
शानच्
अभिह्लादमानः - अभिह्लादमाना
ण्यत्
अभिह्लाद्यः - अभिह्लाद्या
अच्
अभिह्लादः - अभिह्लादा
घञ्
अभिह्लादः
क्तिन्
अभिह्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः