कृदन्तरूपाणि - सु + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुह्लादनम्
अनीयर्
सुह्लादनीयः - सुह्लादनीया
ण्वुल्
सुह्लादकः - सुह्लादिका
तुमुँन्
सुह्लादितुम्
तव्य
सुह्लादितव्यः - सुह्लादितव्या
तृच्
सुह्लादिता - सुह्लादित्री
ल्यप्
सुह्लाद्य
क्तवतुँ
सुह्लन्नवान् - सुह्लन्नवती
क्त
सुह्लन्नः - सुह्लन्ना
शानच्
सुह्लादमानः - सुह्लादमाना
ण्यत्
सुह्लाद्यः - सुह्लाद्या
अच्
सुह्लादः - सुह्लादा
घञ्
सुह्लादः
क्तिन्
सुह्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः