कृदन्तरूपाणि - अप + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपह्लादनम्
अनीयर्
अपह्लादनीयः - अपह्लादनीया
ण्वुल्
अपह्लादकः - अपह्लादिका
तुमुँन्
अपह्लादितुम्
तव्य
अपह्लादितव्यः - अपह्लादितव्या
तृच्
अपह्लादिता - अपह्लादित्री
ल्यप्
अपह्लाद्य
क्तवतुँ
अपह्लन्नवान् - अपह्लन्नवती
क्त
अपह्लन्नः - अपह्लन्ना
शानच्
अपह्लादमानः - अपह्लादमाना
ण्यत्
अपह्लाद्यः - अपह्लाद्या
अच्
अपह्लादः - अपह्लादा
घञ्
अपह्लादः
क्तिन्
अपह्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः