कृदन्तरूपाणि - उत् + ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्घ्लादनम्
अनीयर्
उद्घ्लादनीयः - उद्घ्लादनीया
ण्वुल्
उद्घ्लादकः - उद्घ्लादिका
तुमुँन्
उद्घ्लादितुम्
तव्य
उद्घ्लादितव्यः - उद्घ्लादितव्या
तृच्
उद्घ्लादिता - उद्घ्लादित्री
ल्यप्
उद्घ्लाद्य
क्तवतुँ
उद्घ्लन्नवान् - उद्घ्लन्नवती
क्त
उद्घ्लन्नः - उद्घ्लन्ना
शानच्
उद्घ्लादमानः - उद्घ्लादमाना
ण्यत्
उद्घ्लाद्यः - उद्घ्लाद्या
अच्
उद्घ्लादः - उद्घ्लादा
घञ्
उद्घ्लादः
क्तिन्
उद्घ्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः