कृदन्तरूपाणि - दुस् + ह्लाद् + णिच्+सन् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जिह्लादयिषणम्
अनीयर्
दुर्जिह्लादयिषणीयः - दुर्जिह्लादयिषणीया
ण्वुल्
दुर्जिह्लादयिषकः - दुर्जिह्लादयिषिका
तुमुँन्
दुर्जिह्लादयिषितुम्
तव्य
दुर्जिह्लादयिषितव्यः - दुर्जिह्लादयिषितव्या
तृच्
दुर्जिह्लादयिषिता - दुर्जिह्लादयिषित्री
ल्यप्
दुर्जिह्लादयिष्य
क्तवतुँ
दुर्जिह्लादयिषितवान् - दुर्जिह्लादयिषितवती
क्त
दुर्जिह्लादयिषितः - दुर्जिह्लादयिषिता
शतृँ
दुर्जिह्लादयिषन् - दुर्जिह्लादयिषन्ती
शानच्
दुर्जिह्लादयिषमाणः - दुर्जिह्लादयिषमाणा
यत्
दुर्जिह्लादयिष्यः - दुर्जिह्लादयिष्या
अच्
दुर्जिह्लादयिषः - दुर्जिह्लादयिषा
घञ्
दुर्जिह्लादयिषः
दुर्जिह्लादयिषा


सनादि प्रत्ययाः

उपसर्गाः