कृदन्तरूपाणि - ह्लाद् + णिच्+सन् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिह्लादयिषणम्
अनीयर्
जिह्लादयिषणीयः - जिह्लादयिषणीया
ण्वुल्
जिह्लादयिषकः - जिह्लादयिषिका
तुमुँन्
जिह्लादयिषितुम्
तव्य
जिह्लादयिषितव्यः - जिह्लादयिषितव्या
तृच्
जिह्लादयिषिता - जिह्लादयिषित्री
क्त्वा
जिह्लादयिषित्वा
क्तवतुँ
जिह्लादयिषितवान् - जिह्लादयिषितवती
क्त
जिह्लादयिषितः - जिह्लादयिषिता
शतृँ
जिह्लादयिषन् - जिह्लादयिषन्ती
शानच्
जिह्लादयिषमाणः - जिह्लादयिषमाणा
यत्
जिह्लादयिष्यः - जिह्लादयिष्या
अच्
जिह्लादयिषः - जिह्लादयिषा
घञ्
जिह्लादयिषः
जिह्लादयिषा


सनादि प्रत्ययाः

उपसर्गाः