कृदन्तरूपाणि - ह्लाद् + सन् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिह्लादिषणम्
अनीयर्
जिह्लादिषणीयः - जिह्लादिषणीया
ण्वुल्
जिह्लादिषकः - जिह्लादिषिका
तुमुँन्
जिह्लादिषितुम्
तव्य
जिह्लादिषितव्यः - जिह्लादिषितव्या
तृच्
जिह्लादिषिता - जिह्लादिषित्री
क्त्वा
जिह्लादिषित्वा
क्तवतुँ
जिह्लादिषितवान् - जिह्लादिषितवती
क्त
जिह्लादिषितः - जिह्लादिषिता
शानच्
जिह्लादिषमाणः - जिह्लादिषमाणा
यत्
जिह्लादिष्यः - जिह्लादिष्या
अच्
जिह्लादिषः - जिह्लादिषा
घञ्
जिह्लादिषः
जिह्लादिषा


सनादि प्रत्ययाः

उपसर्गाः