कृदन्तरूपाणि - अप + ह्लाद् + णिच्+सन् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपजिह्लादयिषणम्
अनीयर्
अपजिह्लादयिषणीयः - अपजिह्लादयिषणीया
ण्वुल्
अपजिह्लादयिषकः - अपजिह्लादयिषिका
तुमुँन्
अपजिह्लादयिषितुम्
तव्य
अपजिह्लादयिषितव्यः - अपजिह्लादयिषितव्या
तृच्
अपजिह्लादयिषिता - अपजिह्लादयिषित्री
ल्यप्
अपजिह्लादयिष्य
क्तवतुँ
अपजिह्लादयिषितवान् - अपजिह्लादयिषितवती
क्त
अपजिह्लादयिषितः - अपजिह्लादयिषिता
शतृँ
अपजिह्लादयिषन् - अपजिह्लादयिषन्ती
शानच्
अपजिह्लादयिषमाणः - अपजिह्लादयिषमाणा
यत्
अपजिह्लादयिष्यः - अपजिह्लादयिष्या
अच्
अपजिह्लादयिषः - अपजिह्लादयिषा
घञ्
अपजिह्लादयिषः
अपजिह्लादयिषा


सनादि प्रत्ययाः

उपसर्गाः