कृदन्तरूपाणि - परा + ह्लाद् + णिच्+सन् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराजिह्लादयिषणम्
अनीयर्
पराजिह्लादयिषणीयः - पराजिह्लादयिषणीया
ण्वुल्
पराजिह्लादयिषकः - पराजिह्लादयिषिका
तुमुँन्
पराजिह्लादयिषितुम्
तव्य
पराजिह्लादयिषितव्यः - पराजिह्लादयिषितव्या
तृच्
पराजिह्लादयिषिता - पराजिह्लादयिषित्री
ल्यप्
पराजिह्लादयिष्य
क्तवतुँ
पराजिह्लादयिषितवान् - पराजिह्लादयिषितवती
क्त
पराजिह्लादयिषितः - पराजिह्लादयिषिता
शतृँ
पराजिह्लादयिषन् - पराजिह्लादयिषन्ती
शानच्
पराजिह्लादयिषमाणः - पराजिह्लादयिषमाणा
यत्
पराजिह्लादयिष्यः - पराजिह्लादयिष्या
अच्
पराजिह्लादयिषः - पराजिह्लादयिषा
घञ्
पराजिह्लादयिषः
पराजिह्लादयिषा


सनादि प्रत्ययाः

उपसर्गाः