कृदन्तरूपाणि - अपि + ह्लाद् + णिच्+सन् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिजिह्लादयिषणम्
अनीयर्
अपिजिह्लादयिषणीयः - अपिजिह्लादयिषणीया
ण्वुल्
अपिजिह्लादयिषकः - अपिजिह्लादयिषिका
तुमुँन्
अपिजिह्लादयिषितुम्
तव्य
अपिजिह्लादयिषितव्यः - अपिजिह्लादयिषितव्या
तृच्
अपिजिह्लादयिषिता - अपिजिह्लादयिषित्री
ल्यप्
अपिजिह्लादयिष्य
क्तवतुँ
अपिजिह्लादयिषितवान् - अपिजिह्लादयिषितवती
क्त
अपिजिह्लादयिषितः - अपिजिह्लादयिषिता
शतृँ
अपिजिह्लादयिषन् - अपिजिह्लादयिषन्ती
शानच्
अपिजिह्लादयिषमाणः - अपिजिह्लादयिषमाणा
यत्
अपिजिह्लादयिष्यः - अपिजिह्लादयिष्या
अच्
अपिजिह्लादयिषः - अपिजिह्लादयिषा
घञ्
अपिजिह्लादयिषः
अपिजिह्लादयिषा


सनादि प्रत्ययाः

उपसर्गाः